Table of Contents

<<8-2-51 —- 8-2-53>>

8-2-52 पचो वः

प्रथमावृत्तिः

TBD.

काशिका

पचेः धातोरुत्तरस्य निष्थातकारस्य वकारादेशो भवति। पक्वः। पक्ववान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

825 पक्वः.. क्षै क्षये..

बालमनोरमा

838 पचो वः। पचेः परस्य निष्टातस्य वः स्यादित्यर्थः। पक्व इति। वत्वस्याऽसिद्धत्वात्कुत्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः निष्‍ठातस्‍य वः । A वकार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √पच् (डुपचँष् पाके १. ११५१).

उदाहरणम् – प्रातिपदिकम् “पक्व” derived from the verbal root √पच् (डुपचँष् पाके १. ११५१).

पच् + क्त 3-2-102, 3-4-70
= पच् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= पक् + त 8-2-30
= पक्व 8-2-52. “पक्व” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.