Table of Contents

<<8-2-50 —- 8-2-52>>

8-2-51 शुषः कः

प्रथमावृत्तिः

TBD.

काशिका

शुषेः धातोरुत्तरस्य निष्थातकारस्य ककारादेशो भवति। शुष्कः। शुष्कवान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

824 निष्ठातस्य कः.. शुष्कः..

बालमनोरमा

838 शुषः कः। निष्ठात इति। शुषः परस्य निष्ठातस्य कः स्यादिति फलितम्।

तत्त्वबोधिनी

687 शुष्क इति। शुष शोषणे।

Satishji's सूत्र-सूचिः

Video

वृत्तिः निष्‍ठातस्‍य कः । A ककार: is the replacement in place of a तकार: of a निष्ठा affix (ref. 1-1-26) which immediately follows the verbal root √शुष् (शुषँ शोषणे ४. ८०).

उदाहरणम् – प्रातिपदिकम् “शुष्क” derived from the verbal root √शुष् (शुषँ शोषणे ४. ८०).

शुष् + क्त 3-2-102, 3-4-72
= शुष् + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35 and 1-1-5 stops 7-3-86.
= शुष्क 8-2-51. “शुष्क” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.