Table of Contents

<<8-2-49 —- 8-2-51>>

8-2-50 निर्वाणो ऽवाते

प्रथमावृत्तिः

TBD.

काशिका

निर्वाणः इति निस्पूर्वाद् वातेरुत्तरस्य निष्थतकारस्य नकारो निपात्यते, न चेद् वाताधिकरणो वात्यर्थो भवति। निर्वाणः अग्निः। निर्वाणः प्रदीपः। निर्वाणः भिक्षुः। अवाते इति किम्? निर्वातः वातः। निर्वातं वातेन। निर्वाणः प्रदीपो वातेन इत्यत्र तु प्रदीपाधिकरणो वात्यर्थः, वातस्तु तस्य करणम् इति भवत्येव नत्वम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

837 निर्वाणोऽवाते। कर्ता नेति। निरित्युपसर्गपूर्वो वाधातुर्विनाशे वर्तते, उपरमे च। तस्मिन् धात्वर्थे यदिवायुः कर्ता तदा नत्वं नेत्यर्थः। वनिर्वाणोऽग्निर्मुनिर्वेति। नष्ट, उपरत इति क्रमेणार्थः। `गत्यर्थाकर्मके'त्यादिना कर्तरि क्तः। निर्वातो वात इति। अत्र वातस्य कर्तृत्वान्नत्वं नेति भावः। `निर्वाणो दीपो वातेने'त्यत्र तु वातस्य करणत्वे विवक्षितत्वात्कर्तृत्वाऽभावान्नत्वं निर्वाह्रम्। भावे तु निर्वातं वातेन।

तत्त्वबोधिनी

686 निर्वाणोऽवाते। वा गतिगन्धनयोः,निर्पूर्वादस्मान्निष्ठातस्य नत्वे णत्वम्। वातश्चेत्कर्ता नेति। एवं च `वातेन हेतुना निर्वाणो दीप' इत्यत्र निषेधो नेत्याहुः। निर्वात इति। `गत्यर्थाकर्मके'ति कर्तरि क्तः। नितरां वातो गतः इत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.