Table of Contents

<<8-2-47 —- 8-2-49>>

8-2-48 अञ्चो ऽनपादाने

प्रथमावृत्तिः

TBD.

काशिका

अञ्चतेः उत्तरपदस्य निष्थातकारस्य नकारादेशो भवति न चेदपादानं तत्र भवति। समक्नौ शकुनेः पादौ। तस्मात् पशवो न्यक्नाः। अनपादाने इति किम्? उदक्तम् उदकं कूपात्। व्यक्तम् इत्येतदञ्जेः रूपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

833 अञ्चोऽनपादाने। न त्वपादाने इति। अपादानसमभिहव्याहारे असतीत्यर्थः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.