Table of Contents

<<8-2-14 —- 8-2-16>>

8-2-15 छन्दसि इरः

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये इवर्णान्ताद् रेफान्ताच् च उत्तरस्य मतोर्वत्त्वं भवति। इवर्णान्तात् तावत् त्रिवती याज्यानुवाक्या भवति। हरिवो मेदिनं त्वा। अधिपतिवती जुहोति चरुरग्निवानिव। आ रेवानेतु मा विशत्। रयेर्मतौ इति सम्प्रसारणम्। सरस्वतीवान् भारतीवान्। दधीवांश्चरुः। छन्दसि सर्वे विधयो विकल्प्यन्ते इति इह न भवति, सप्तर्षिमन्तम्, ऋषिमान्, ऋतीमान्, सूर्यं ते द्यावापृथिवीमन्तम् इति। रेफान्तात् गीर्वान्। धूर्वान्। आशीर्वान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.