Table of Contents

<<8-2-15 —- 8-2-17>>

8-2-16 अनो नुट्

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि इति वर्तते। अनन्तादुत्तरस्य मतोः नुडागमो भवति छन्दसि विषये। अक्षण्वन्तः कर्णवन्तः सखायः। अस्थन्वन्तं यदनस्था बिभर्ति। अक्षण्वता लाङ्गलेन। शीर्षण्वती। मूर्धन्वती। नुटः असिद्धत्वात् तस्य च वत्वं न भवति, ततः परस्य च भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.