Table of Contents

<<8-2-12 —- 8-2-14>>

8-2-13 उदन्वनुदधौ च

प्रथमावृत्तिः

TBD.

काशिका

उदन्वानिति उदकशब्दस्य मतावुदन्भावो निपात्यते उदधावर्थे, संज्ञायां विषये च। उदन्वान् नाम ऋषिः यस्य औदन्वतः पुत्रः। उदधौ उदन्वान्। यस्मिन्नुदकं धीयते स एवम् उच्यते। उदधाउ इति किम्? उदकवान् घटः इत्यत्र तु दधात्यर्थो न विवक्ष्यते। किं तर्हि? उदकसत्तासम्बन्धसामान्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1876 उदन्वानुदधौ च। उदधौ संज्ञायां चेति। वस्तुतस्तु उदन्वांश्चेत्येव सूत्रयितुमुचितं, संज्ञायामित्यनुवृत्त्यैव समुद्रेऽपि उदन्वच्छब्दस्य सिद्धत्वात्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.