Table of Contents

<<8-2-100 —- 8-2-102>>

8-2-101 चिदिति च उपमार्थे प्रयुज्यमाने

प्रथमावृत्तिः

TBD.

काशिका

अनुदात्तम् इति वर्तते। चितित्येतस्मिन् निपाते उपमार्थे प्रयुज्यमाने वाक्यस्य टेः अनुदात्तः प्लुतो भवति। प्लुतो ऽप्यत्र विधीयते, न गुणमात्रम् अग्निचिद् भाया3त्। राजचिद् भाया3त्। अग्निरिव भायात्, राजेव भायातित्यर्थः। उपमार्थे इति किम्? कथञ्चिदाहुः। प्रयुज्यमाने इति किम्? अग्निर्माणवको भायात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.