Table of Contents

<<8-1-6 —- 8-1-8>>

8-1-7 उपर्यध्यधसः सामीप्ये

प्रथमावृत्तिः

TBD.

काशिका

उपरि अधि अधसित्येतेषां द्वे भवतः सामीप्ये विवक्षिते। सामीप्यं प्रत्यासत्तिः कालकृता देशकृता च। उपर्युपरि दुःखम्। उपर्युपरि ग्रामम्। अध्यधि ग्रामम्। अधो ऽधो नगरम्। सामीप्ये इति किम्? उपरि चन्द्रमाः। इह कस्मान् न भवति, उपरि शिरसो घटं धारयति? औत्तराधर्यम् एव विवक्षितं न सामीप्यम् इति द्विर्वचनं न भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

उपर्यध्यधसः। उपरि, अधि, अधः एतेषां द्वे स्तः सामीप्ये गम्ये इत्यर्थः। सामीप्यं च उपर्युपरि ग्राममित्यत्र अधोऽधो लोकमित्यत्र च देशतः, अध्यधि सुखमित्यत्र तुकालत इति ज्ञेयम्।

तत्त्वबोधिनी

1592 उपर्यध्य। सामीप्यं प्रत्यासत्तिः, तच्च कालकृतं देशकृतं वा। अध्यधि सुखमिति। कालकृतस्योदाहरणमिदम्। सामीप्य इति किम्?ष उपरि चन्द्रमाः। `उपरि शिरसो घचं धारयती'त्यत्र तु वस्तुतो विद्यमानमपि सामीप्यं न विवक्षितं, किं त्वौत्तराधर्यमेव केवलं विवक्षितमिति द्विर्वचनं नभवति। विवक्षा हि शब्दव्युत्पत्तेः प्रधानं कारणम्। अत्र च `उपज्ञोपक्रमं तदाद्यचिख्यासाया'मिति सन्नन्तप्रयोगो ज्ञापक इत्याहुः।

Satishji's सूत्र-सूचिः

TBD.