Table of Contents

<<8-1-5 —- 8-1-7>>

8-1-6 प्रसमुपौदः पादपूरणे

प्रथमावृत्तिः

TBD.

काशिका

प्र सम् उप उतित्येतषां पादपूरणे द्वे भवतो द्विर्वचनेन चेत् पादः पूर्वते। प्रप्रायम् अग्निर् भरतस्य शृण्वे। संसमिद्युवसे वृषन्। उपोप मे परा मृश किं नोदुदु हर्षसे दातवा उ। पादपूरणे इति किम्? प्र देवं देव्या धिया। सामार्थ्याच् छन्दस्येव एतद् विधानम्। भाषायाम् अनर्थकं स्यात्, प्रयोगाभावात्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.