Table of Contents

<<8-1-64 —- 8-1-66>>

8-1-65 एकान्याभ्यां समर्थाभ्याम्

प्रथमावृत्तिः

TBD.

काशिका

एक अन्य इत्येताभ्यां समर्थाभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। प्रजामेका जिन्वत्यूर्जमेका राष्ट्रमेका रक्षति देवयूनाम्। जिन्वति इत्येतत्पक्षे न निहन्यते। तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति। अत्ति इत्येतत्पक्षे न निहन्यते। समर्थाभ्याम् इति किम्? एको देवानुपातिष्ठत्। एक इति सङ्ख्यापदम् एतत्, अन्यार्थे न वर्तते। एकशब्दस्य व्यवस्थार्थं च समर्थग्रहणम्, व्यभिचारित्वात् तस्य।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.