Table of Contents

<<8-1-63 —- 8-1-65>>

8-1-64 वैवाव इति च च्छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

वै वाव इत्येताभ्यां युक्ता प्रथमा तिङ्विभक्तिः विभाषा नानुदात्ता भवति छन्दसि विषये। अहर्वै देवानामासीद् रात्रिरसुराणाम्। बृहस्पतिर्वै देवानां पुरोहित आसीच्छण्डामर्कावसुराणाम्। वाव अथं वाव हस्त आसीत्, नेतर आसीत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.