Table of Contents

<<8-1-61 —- 8-1-63>>

8-1-62 चाहलोप एव इत्यवधारणम्

प्रथमावृत्तिः

TBD.

काशिका

चलोपे अहलोपे प्रथमा तिङ्विभक्तिः नानुदात्ता भवति। एव इति एतच् चेदवधारणार्थं प्रयुज्यते, क्व च अस्य लोपः? यत्र गम्यते चार्थः, न च प्रयुज्यते, तत्र लोपः। तत्र चशब्दः समुच्चयार्थः, आहशब्दः केवलार्थः इति समानकर्तृके चलोपः, नानाकर्तृके अहलोपः। चलोपे देवदत्त एव ग्रामं गच्छतु, स देवदत्त एवारण्यं गच्छतु। ग्रामं चारण्यं च गच्छतु इत्यर्थः। अहलोपे देवदत्त एव ग्रामं गच्छतु, यज्ञदत्त एवारण्यम् गच्छतु। ग्रामं केवलम्, अरण्यं देवलम् इत्यर्थः। अवधारणम् इति किम्? देवदत्तः क्वेव भोक्ष्यते। अनवक्लृप्तावयम् एवशब्दः। न क्व चिद् भोक्ष्यते इत्यर्थः। एवे चानियोगे इति पररूपम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.