Table of Contents

<<8-1-41 —- 8-1-43>>

8-1-42 पुरा च परीप्सायाम्

प्रथमावृत्तिः

TBD.

काशिका

पुरा इत्यनेन युक्तं तिङन्तं परीप्सायाम् अर्थे विभाषा नानुदात्तं भवति। परीप्सा त्वरा। अधीष्व मानवक, पुरा विद्योतते विद्युत्। पुरा स्तनयति स्तनयित्नुः। पुराशब्दो ऽत्र भविष्यदासत्तिं द्योतयति। पैइप्सायाम् इति किम्? नडेन स्म पुरा अधीयते। अत्र भूतकालविप्रकर्षं पुराशब्दो द्योतयति। ऊर्णया स्म पुरा अधीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.