Table of Contents

<<8-1-40 —- 8-1-42>>

8-1-41 शेषे विभाषा

प्रथमावृत्तिः

TBD.

काशिका

अहो इत्यनेन युक्तं तिङन्तं शेषे विभाषा नानुदात्तं भवति। कश्च शेषः? यदन्यत् पूजायाः। कटम् अहो करिष्यसि। मम गेहम् एष्यसि। असूयावचनम् एतत्। पूजायाम् इत्यसय् पूर्वत्र च अनुकृष्टत्वादनधिकारे सिद्धे शेषवचनं विस्पष्टार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.