Table of Contents

<<8-1-42 —- 8-1-44>>

8-1-43 नन्वित्यनुज्ञाएषणायाम्

प्रथमावृत्तिः

TBD.

काशिका

ननु इत्यनेन युक्तं तिङन्तं नानुदात्तं भवति। अनुज्ञैषणायां विषये। अनुज्ञाया एषणा प्रार्थना अनुज्ञैषणा। अनुज्ञाप्रार्थना इत्यर्थः। ननु करोमि भोः। अनुजानीष्व मां करणं प्रति इत्यर्थः। अनुज्ञैषणायाम् इति किम्? अकार्षीः कटं देवदत्त? ननु करोमि भोः। पृष्टप्रतिवचनम् एतत्, न अनुज्ञैषणा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.