Table of Contents

<<8-1-26 —- 8-1-28>>

8-1-27 तिङो गोत्रादीनि कुत्सनाऽभीक्ष्ण्ययोः

प्रथमावृत्तिः

TBD.

काशिका

तिङन्तात् पदात् पराणि गोत्रादीनि कुत्सने आभीक्ष्ण्ये चार्थे वर्तमानानि अनुदात्तानि भवन्ति। पचति गोत्रम्। जल्पति गोत्रम्। आभीक्ष्ण्ये पचति पचति गोत्रम्। जल्पति जल्पति गोत्रम्। ब्रुवः पचति ब्रुवम्। जल्पति ब्रुवम्। पचति पचति ब्रुवम्। जल्पति जल्पति ब्रुवम्। ब्रुवः इति ब्रुवः कन्निपातनाद् वच्यादेशाभावश्च। गोत्र। ब्रुव। प्रवचन। प्रहसन। प्रकथन। प्रत्ययन। प्रचक्षण। प्राय। विचक्षण। अवचक्षण। स्वाध्याय। भूयिष्थ। वा नाम। नाम इत्येतद् वा निहन्यते। पक्षे आद्युदात्तम् एव भवति। पचति नाम। पठति नाम। तिङः इति किम्? कुत्सितं गोत्रम्। गोत्रादीनि इति किम्? पचति पापम्। कुत्सनाभीक्ष्ण्ययोः इति किम्? खनति गोत्रं समेत्य कूपम्। कुत्सनाभीक्ष्ण्यग्रहणं च पाठविशेषणं द्रष्टव्यम्। तेन अन्यत्र अपि गोत्रादिग्रहणेन कुत्सनाभीक्ष्ण्ययोरेव कार्यं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.