Table of Contents

<<7-4-41 —- 7-4-43>>

7-4-42 दधातेर् हिः

प्रथमावृत्तिः

TBD.

काशिका

दधातेरङ्गस्य हि इत्ययम् आदेशो भवति तकारादौ किति प्रत्यये परतः। हितः। हितवान्। हित्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

829 तादौ किति. हितम्..

बालमनोरमा

883 दधातेर्हिः। तादौ कितीति। शेषपूरणमिदम्। `द्यतीस्तयती'त्यतस्तदनुवृत्तेरिति भावः। दो दद्धोः `द' इति षष्ठ\उfffद्न्तम्। तदाह– दा इत्स्येति। `दथ्' इति च्छेदः। तदाह– दथ् स्यादिति। तवर्गद्वितीयान्तोऽयमादेशः। तादौ कितीति। `ति किती'त्यनुवृत्तेरिति भावः। चत्र्वमि#इत। `खरि चे'ति थकारस्य तकार इत्यर्थः। दात इति। दाप्दैपो रूपम्। `अदा'वित्युक्तेर्घुत्वाऽभावान्न दद्भावः। तान्तो वेति। तवर्गप्रथमान्त इत्यर्थः। नन्वेवं सति `विदत्त ' मित्यादौ `दस्ती'त्युपसर्गस्य दीर्घत्वापत्तिः। तत्र हि `द' इति षष्ठी सप्तम्यर्थे। इगन्तोपसर्गस्य दीर्घः स्यात्तकारान्ते ददातौ परत इत्यर्थ इत्याशङ्क्य नराकरोति– न चैवमिति। आदेशस्य तवर्गप्रथमान्त्वे सतीत्यर्थः। तकारादाविति। `दस्ती'त्यत्र द इति षष्ठी तीत्यत्रान्वेति। तथा च इगन्तोपसर्गस्य दीर्घः स्याद्दादेशतकारादावुत्तरपदे इत्यर्थः। उत्तरपदाधिकारात्। ततश्च उत्तरपदस्याऽत्र तकारादित्वाऽभावान्न दीर्घ इति भावः। दान्तो वा धान्तो वेति। तवर्गतृतीयान्तो वा, चतुर्थान्तो वा अयमादेश इत्यर्थः। न चेति। दान्तत्वे निष्ठानत्वं, धान्तत्वे `झषस्तथो'रिति धत्वं च न शङ्क्यमित्यन्वयः। संनिपातेति। दान्तादेशस्य, धान्तादेशस्य च तकारादिप्रत्ययोपजीव्यतया तद्विघातकनत्वधत्वे प्रति निमित्तत्वाऽसंभवादिति भावः।

तत्त्वबोधिनी

726 दधातेर्हिः। श्तिपा निर्देशो धटो निवृत्त्यर्थः। तीत्यनुवृत्तेर्यङ्लुकिन। दाधितः। अत्रापि प्रसादकृता–श्तिपा निर्देशस्य यङ्लुङिवृत्त्यर्थत्वद्दाधीत इति `घुमास्थे'तीत्वमुदाह्मतं, तत्पूर्ववदेव हेयम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः तादौ किति । The term ‘हि’ is substituted in place of the (entire) verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) when followed by an affix which is कित् (has ककार: as a इत्) and begins with a तकार:।

उदाहरणम् – प्रातिपदिकम् “हित” derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११).

धा + क्त 3-2-102, 3-4-70
= धा + त 1-3-8, 1-3-9. Note: 7-2-10 stops 7-2-35.
= हित 7-4-42, 1-1-55. “हित” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.