Table of Contents

<<7-4-42 —- 7-4-44>>

7-4-43 जहातेश्च क्त्वि

प्रथमावृत्तिः

TBD.

काशिका

जहातेरङ्गस्य हि इत्ययम् आदेशो भवति क्त्वाप्रत्यये परतः। हित्वा राज्यं वनं गतः। हित्वा गच्छति। जहातेर् निदेशात् जिहीतेर् न भवति। हात्वा।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

886 हित्वा. हाङस्तु - हात्वा..

बालमनोरमा

तत्त्वबोधिनी

1599 जग्ध्वेति। `झरो झरी'ति पाक्षिको धलोपः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः हि: स्‍यात् । When followed by the affix ‘क्‍त्‍वा’ the verbal root √हा (ओँहाक् त्यागे ३. ९) takes the substitution ‘हि’।

उदाहरणम् – ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि । (गीता 2-33)

हा + क्त्वा 3-4-21
= हा + त्वा 1-3-8, 1-3-9. Note: 7-2-10 prohibits the augment ‘इट्’ which would been done by 7-2-35.
= हित्वा 7-4-43, 1-1-55. 1-1-5 stops 7-3-84. ‘हित्वा’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.