Table of Contents

<<7-4-30 —- 7-4-32>>

7-4-31 ई घ्राध्मोः

प्रथमावृत्तिः

TBD.

काशिका

घ्रा ध्मा इत्येतयोः यङि परतः ईकारादेशो भवति। जेघ्रीयते। देध्मीयते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

408 ई घ्माध्मोः। दीर्घोच्चारणं प्राग्वत्। जेघ्रीतः [वस्तुतस्तु] `अस्य च्वौ' इत्याद्यर्थ दीर्घग्रहणमिति तु सुवचम्। शाशय्यते इति। परत्वादन्तरङगत्वाच्चाऽयङादेशे कृते द्वित्वम्।\र्\निति तत्त्वबोधिन्यां यङन्तक्रिया।

Satishji's सूत्र-सूचिः

TBD.