Table of Contents

<<7-4-21 —- 7-4-23>>

7-4-22 अयङ् यि क्ङिति

प्रथमावृत्तिः

TBD.

काशिका

यकारादौ क्ङिति प्रत्यये परतः शीङः अङ्गस्य अयङित्ययम् आदेशो भवति। श्य्यते। शाशय्यते। प्रशय्य। उपशय्य। यि इति किम्? शिश्ये। क्ङिति इति किम्? शेयम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः शीङोऽयङादेश: स्याद्यादौ क्ङिति परे । The verbal root √शी (शीङ् स्वप्ने २. २६) is replaced by ‘अयँङ्’ when followed by an affix which begins with the letter ‘य्’ and has either the letter ‘क्’ or ‘ङ्’ as a marker. Note: As per 1-1-53 ङिच्च only the ending letter ‘ई’ of the अङ्गम् ‘शी’ gets replaced.

Example continued from 3-3-99

शी + य = श् अयँङ् + य 7-4-22, 1-1-53 = श् य् + य 1-3-2, 1-3-3, 1-3-9 = शय्य + टाप् 4-1-4 = शय्य + आ 1-3-3, 1-3-7, 1-3-9 = शय्या 6-1-101. ‘शय्या’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.