Table of Contents

<<7-4-22 —- 7-4-24>>

7-4-23 उपसर्गाद् ध्रस्व ऊहतेः

प्रथमावृत्तिः

TBD.

काशिका

उपसर्गादुत्तरस्य उहतेरङ्गस्य ह्रस्वो भवति यकारादौ क्ङिति प्रत्यये परतः। समुह्यते। समुह्य गतः। अभ्युह्यते। अभ्युह्य गतः। उपसर्गातिति किम्? ऊह्यते। ऊहतेः इति किम्? समीह्यते। यि इत्येव, समूहितम्। क्ङिति इत्येव, समूह्यो ऽयम् अर्थः। अणः इत्येव, आ ऊह्यते ओह्यते। समोह्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

525 उपसर्गाद्ध्रस्व ऊहतेः। `यादौ क्ङिति' इति शेषपूरणम्। `अयडि\उfffद् क्ङिति' इत्यतस्तदनुवृत्तेरिति भावः। ब्राहृ समुह्रादिति। ऊह वितर्के। सम्यग्विचारयेदित्यर्थः। अत्र आशीर्लिङि यासुटः कित्त्वेन ऊकारस्य ह्यस्वः। अ\उfffद्ग्न समुह्रेति। परितः संमृज्येत्यर्थः। क्त्वादेशस्य ल्यपः कित्त्वमिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.