Table of Contents

<<7-4-19 —- 7-4-21>>

7-4-20 वच उम्

प्रथमावृत्तिः

TBD.

काशिका

वचेः अङ्गस्य अङि परतः उमागमो भवति। अवोचत्, अवोचताम्, अवोचन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

601 अङि परे. अवोचत्, अवोचत. अवक्ष्यत्, अवक्ष्यत. (ग. सू.) चर्करीतं च. चर्करीतमिति यङ्लुगन्तस्य संज्ञा, तददादौ बोध्यम्.. ऊर्णुञ् आच्छादने.. 25..

बालमनोरमा

285 वच उम्। शेषपूरणेन सूत्रं व्याचष्टे— अङि परे इति। `ऋदृशोऽङी त्यतस्तदनुवृत्तेरिति भावः। मित्त्वादन्त्यादचः परः। आद्गुणः। तदाह– अवोचदिति। अवक्ष्यत् अवक्ष्यत। इङ् त्विति। `इङ् अध्ययने' इति धातुस्तु ङित्त्वादात्मनेपदीत्यर्थः। इण्गताविति। `इणो य'णित्यादौ विशेषणार्थो णकारः। एतीति। शपो लुकि तिपः पित्त्वेन ङित्त्वाऽभावाद्?गुणः। इत इति। अपित्त्वेन ङित्त्वान्न गुणः। इ–अन्तीत्यत्र ङित्त्वाद्गुणाऽभावे इयङि प्राप्ते—

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √वच् (वचँ परिभाषणे २. ५८, as well as the substitute “वच्” which comes in place √ब्रू (ब्रूञ् व्यक्तायां वाचि २. ३९)) takes the augment “उम्” when followed by the affix “अङ्”।

Example continued from 3-1-52

वच् + अ + त्
= व उम् च् + अ + त् 7-4-20, 1-1-47
= व उ च् + अ + त् 1-3-3, 1-3-9
= वोच् + अ + त् 6-1-87
= अट् वोच् + अ + त् 6-4-71, 1-1-46
= अ वोच् + अ + त् 1-3-3, 1-3-9
= अवोचत्