Table of Contents

<<7-4-18 —- 7-4-20>>

7-4-19 पतः पुम्

प्रथमावृत्तिः

TBD.

काशिका

पतेरङ्गस्य पुमागमो भवति अङि परतः। अपप्तत्, अपप्तताम्, अपप्तन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

165 पतः पुम्। मित्त्वादन्त्यादचः परः। अक्वथीदिति। एदित्त्वान्न वृद्धिः। एवम्- - अपथीत्। अमथीदित्यत्रापि। टुवम्। केचिदमुमुदितं पठित्वा वान्त्वा वमित्वेत्युदाहरन्ति , तत्तु वामनेन विरुध्यते। तेन हि `आदितश्चे'ति चकारस्यानुक्तसमुच्चयार्थत्वमाश्रित्य `वान्त' इत्यत्र इडभावः साधितः। उदित्त्वे तु `यस्य विभाषे'त्येनेनैव `वान्त' इति सिद्धेस्तदसङ्गतं स्यात्। एवं च क्त्वाप्रत्यये वमित्वेत्येव साधु। निपातनादिति। अन्यथा गुणे सति उद्गरण इति स्यात्। यद्यपि अर्थनिर्देश आधुनिकस्तथापि पृषोदरादित्वमित्यत्रैव तात्पर्यं बोध्यत्। इत्याद्यप्युदाह्मतमिति। `वेमुश्च केचिद्रुधिर' मित्यादिप्रयोगानुरोधेन तथोदाह्मतमित्याहुः। ननु वादित्वेन निषेधादेत्त्वाब्यासलोपौ कथमिह स्यातामिति चेत्। अत्राहुः– `न शसददवादिगुणाना'मिति सूत्रितेऽपि वेत्यकारान्तसङ्घातग्रहणेनेष्टसिद्धेरादिग्रहणमौपदेशिकप्रतिपत्त्यर्थम्। `एकान्ता अनुबन्धा' इति च स्वीक्रियते। तथा च नायं वादिः, किं तु ट्वादिरिति। अन्ये तु वमेरादौ `लोपो व्यो'रिति लोपेन यकारः प्रश्लिष्यते। ततश्चोपदेशे वादित्वाऽभावान्निषेधो नेत्याहुः। भ्रमु चलने। मण्डलाकारेण चलनमेव धात्वर्थो, न तु चलनमात्रम्। तदभाववद्विशेष्यकं तत्प्रकारकज्ञानं च धात्वर्थः। `शुकिं?त पश्यन् रजतमिति भ्रमती'ति प्रयोगात्। `उदितो वे' ति क्त्वायां वेट्। भ्रमित्वा। भ्रान्त्वा। `यस्य विभाषे'ति निष्ठायां नेट्। भ्रान्तः। नन्वस्य ज्वलादिगणे पाठः किमर्थः। न चात्र णप्रत्ययार्थमेव पाठ इति वाच्यं, पचादेराकृतिगणत्वादच्प्रत्ययेनाऽपि `भ्रम' इति रूपसिद्धेः, `नोदात्तोपदेशस्ये'ति वृद्धिनिषेधाण्णप्रत्यये अच्प्रत्यये च रूपस्य तुल्यत्वादिति चेत्। अत्राहुः- यदि पचादित्वादच्प्रत्ययः स्यात्तर्हि `अभ्रम' इत्यत्र `अच्कावशक्तौ' इति नञः परमन्तोदात्तं स्यात्। णप्रत्यये त्विह `तत्पुरुषे तुल्यार्थे' त्याद्युदात्तमेव भवतीति।

Satishji's सूत्र-सूचिः

वृत्ति: अङि परे । A अङ्गम् consisting of the verbal root √पत् (पतॢँ गतौ १. ९७९) takes the augment “पुम्” when followed by the affix “अङ्”।

उदाहरणम् – अपप्तत् derived from √पत् (पतॢँ गतौ १. ९७९). विवक्षा is लुँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पत् + लुँङ् 3-2-110
= पत् + ल् 1-3-2, 1-3-3, 1-3-9
= पत् + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पत् + ति 1-3-3, 1-3-9
= पत् + त् 3-4-100
= पत् + च्लि + त् 3-1-43
= पत् + अङ् + त् 3-1-55
= पत् + अ + त् 1-3-3, 1-3-9
= प पुम् त् + अ + त् 7-4-19, 1-1-47
= पप् त् + अ + त् 1-3-3, 1-3-9. Note: The उकारः in “पुम्” is उच्चारणार्थः।
= अट् पप् त् + अ + त् 6-4-71, 1-1-46
= अ पप् त् + अ + त् 1-3-3, 1-3-9
= अपप्तत्