Table of Contents

<<7-4-17 —- 7-4-19>>

7-4-18 श्वयतेरः

प्रथमावृत्तिः

TBD.

काशिका

श्वयतेः अङ्गस्य अकारादेशो भवति अङि परतः। अश्वत्, अश्वताम्, अश्वन्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1259 \उfffदायतेरः। \उfffदायतेः– अ इति च्छेदः। \उfffदायतेरिति श्तिपा निर्देशः। \उfffदिआधातोरित्यर्थः। `अलोऽन्त्यस्ये'त्यन्त्यस्य इकारस्येति लभ्यते। `ऋदृशोऽङो' इत्यतोऽङीत्यनुवर्तते। तदाह–\उfffदायतेरिकारस्येति। अ\उfffदा अ त् इति स्थिते सवर्णदीर्घमाशङ्क्याह–पररूपमिति। आद्र्धधातुकोपदेशे अदन्तत्वाऽभावान्न अल्लोपः। अ\उfffदान्निति। अ\उfffदाः अ\उfffदातम् अ\उfffदात। अ\उfffदाम् अ\उfffदाआव अ\उfffदाआम। अङभावपक्षे त्वाह–विभाषेति। इयङिति। `चङी'ति द्वित्वमित्यपि ज्ञेयम्। तदाह–अशि\उfffदिआयदिति। अङश्चङश्चाऽभावे तु अ\उfffदिआ ईत् इति स्थिते इकारस्य सिचि वृद्धौ सत्यामायादेशे अ\उfffदाआयीदित प्राप्ते आह– ह्म्यन्तेति न वृद्धिरिति। \उfffदिआग्रहणादिति भावः। न च `नेटी'त्येव सिचि अ\उfffदिआ ईत् इति स्तिते सिचि वृद्ध्यपेक्षया परत्वादन्तरङ्गत्वाच्च इकारस्य गुणे एकारे कृते इगन्तत्वाऽभावेन सिचि वृद्ध्यप्राप्त्या अयादेशे कृते यान्तत्वादेव हलन्तलक्षणवृद्धेर्निषेधसिद्धेः `ह्म्यन्ते'त्यत्र \उfffदिआग्रहणं व्यर्तमिति व्याच्यम्, अनवकाशतया अपवादत्वेन गुणं बाधित्वा सिचि वृद्धेः प्राप्तौ तन्निषेधार्थत्वादित्यलम्। वृदित्यस्य व्याख्यानम्– यजादयो वृत्ता इति। ननु भ्वादयो वृत्ता इति कुतो न व्याख्यायते इत्यत आह– भ्वादिस्त्वाकृतिगण इति। चुलुम्पतीति। चुलुम्पधातुर्लोपार्थकः, तस्यापि भ्वादिगणे पाठाच्छब्विकरणत्वमिति भावः। इति भ्वादय इति। नचैवं सति `अद भक्षणे' इत्यादीनां वक्ष्यमाणानां धातुत्वं क्थमिति शङ्क्यं, शब्विकरणा भ्वादयः समाप्ता इत्यर्थात्। \र्\निति बालमनोरमायां भ्वादयः।

तत्त्वबोधिनी

1264 \उfffदायतेरः। अलोऽन्त्यपरिभाषालभ्यमाह– इकारस्येति। पररूपमिति। अतो लोपस्तु न भवति, `आद्र्धधातुकोपदेशे यदकारान्त' मिति व्याख्यातत्वात्। इयङिति॥ लघूपधगुणापेक्षयाऽन्तरङ्गत्वादिति भावः। अ\उfffदायीदिति। नन्विहान्तरङ्गत्वाद्गुणायादेशयोः कृतयोर्यान्तत्वादेव वृद्धिनिषेधो भवेदिति किमनेन णि\उfffदिआग्रहणेनेति। चेत्। अत्राहुः— `न सिच्यन्तरङ्गमस्ती'ति ज्ञापनार्थं णि\उfffदिआग्रहणम्। तेन चिरिणोतिजिरिणोत्योर्यङ्लुगन्तानां चिनीप्रभृतीनां च सिचि बहिरङ्गा वृद्धिरेव भवति। अचिरायीत्। अजिरायीत्। अचेचायीत्। अनेनायीदिति। तेनेति। उक्तं च वार्तिककृता– `कास्यनेकाज्घणं चुलुम्पाद्यर्थ'मिति। चुलुम्पतीति। लुम्पतीत्यर्थः, चुलुम्प लोपे इति कविकल्पद्रुमे उक्तत्वात्। इति तत्त्वबोधिन्यां भ्वादयः।

Satishji's सूत्र-सूचिः

TBD.