Table of Contents

<<7-4-14 —- 7-4-16>>

7-4-15 अपो ऽन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

आबन्तस्याङ्गस्य कपि ह्रस्वः न भवत्यन्तरस्याम्। बहुखट्वाकः, बहुखट्वकः। बहुमाल कः बहुमालकः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

883 आपोऽन्यतरस्याम्। कपीति। `न कपी'त्यतस्तदनुवृत्तेरिति भावः। आबन्तस्येति। प्रत्ययग्रहणपरिभाषया लब्धमिदम्। ह्यस्वो वेति। `शृ?द्दृप्रां ह्यस्वो वा' इत्यतस्तदनुवृत्तेरिति भावः। `न कपी'ति नित्यं निषेधे प्राप्ते विकल्पार्थमिदं वचनम्। बहुवमालाक इति। बह्व्यो माला यस्येति विग्रहः। ह्यस्वपक्षे `बहुलमालक' इति भावति। कपो वौकल्पिकत्वात् पक्षे बहुमालः। सर्वत्र `स्त्रियाःपुंवदि'ति पुंवत्त्वम्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.