Table of Contents

<<7-4-12 —- 7-4-14>>

7-4-13 के ऽणः

प्रथमावृत्तिः

TBD.

काशिका

के प्रत्यये परतो ऽणो ह्रस्वो भवति। ज्ञका कुमारिका। किशोरिका। अणः इति किम्? गोका। नौका। राका, धाका इत्यत्र उणादयो बहुलम् 3-3-1 इति ह्रस्वो न भवति। न कपि 7-4-14 इति प्रतिषेधसामर्थ्यात् कनो ऽपि सानुबन्धकस्य ग्रहणम् इह भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

824 केऽणः। ह्यस्वः स्यादिति। `शृ?दृ?प्रा'मित्यतस्तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.