Table of Contents

<<7-3-62 —- 7-3-64>>

7-3-63 वञ्चेर् गतौ

प्रथमावृत्तिः

TBD.

काशिका

वञ्चेः अङ्गस्य गतौ वर्तमानस्य कवर्गादेशो न भवति। वञ्च्यं वञ्चन्ति वणिजः। गतौ इति किम्? वङ्कं काष्ठम्। कुटिलम् इत्यर्थः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

697 वञ्चेर्गतौ। कुत्वं नेति। शेषपूरणमिदम्। `चजोः कु घिण्ण्यतो'रित्यतः कुग्रहणस्य, `न क्वादे'रित्यतो नेत्यस्य चाऽनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.