Table of Contents

<<7-3-61 —- 7-3-63>>

7-3-62 प्रयाजानुयाजौ यज्ञाङ्गे

प्रथमावृत्तिः

TBD.

काशिका

प्रयाज अनुयाज इत्येतौ निपात्येते यज्ञाङ्गे। पञ्च प्रयाजाः पञ्च अनुयाजाः। त्वमग्ने प्रयाजानां पश्चात् त्वं पुरस्तात्। यज्ञाङ्गे इति किम्? प्रयागः। अनुयागः। प्रयाजानुयाजग्रहणं प्रदर्शनार्थम्, अन्यत्र अप्येवं प्रकारे कुत्वं न भवति। एकादशोपयाजाः, उपांशुयाजमन्तरा यजति अष्टौ पत्नीसंयाजा भवन्ति, ऋतुयाजैश्चरन्ति इत्येवम् आदि सिद्धं भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

578 न्युब्ज इति। उब्ज आर्जवे। निपूर्वस्याऽस्यजस्य कुत्वाऽभावो,दस्य बकारो निपात्यते।

Satishji's सूत्र-सूचिः

TBD.