Table of Contents

<<7-3-60 —- 7-3-62>>

7-3-61 भुजन्युब्जौ पाण्युपतापयोः

प्रथमावृत्तिः

TBD.

काशिका

भुज न्युबजित्येतौ शब्दौ निपात्येते पाणौ उपतापे च। भुज्यते अनेन इति भुजः पाणिः। हलश्च 3-3-121 इति घञ्। तत्र कुत्वाभावो गुणाभावश्च निपात्यते। उब्ज आर्जवे। न्युब्जिताः शेरते ऽस्मिन्निति न्युब्जः उपतापः, रोगः। तथैव घञि कुत्वाभावो निपात्यते। पाण्युपतापयोः इति किम्? भोगः। समुद्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.