Table of Contents

<<3-3-120 —- 3-3-122>>

3-3-121 हलश्च

प्रथमावृत्तिः

TBD.

काशिका

पुंसि सञ्ञायाम्, करणाधिकरणयोश्च इति सर्वम् अनुवर्तते। हलन्ताद् धातोः करणाधिकरणयोः घञ् प्रत्ययो भवति। घस्य अपवादः। लेखः। वेदः। वेष्टः। वन्धः। मार्गः। अपामार्गः। वीमार्गः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

878 हलन्ताद्घञ्. घापवादः. रमन्ते योगिनोऽस्मिन्निति रामः. अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः..

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः हलन्तात् करणाधिकारणयोः पुंसि संज्ञायां घञ् स्यात् । To denote the instrument or the locus of the action, the affix घञ् is used following a verbal root ending in a consonant provided the word so derived is used in the masculine gender as a proper name.
Note: The affix ‘घञ्’ prescribed by this सूत्रम् is a अपवाद: (exception) to the affix ‘घ’ prescribed by 3-3-118.

उदाहरणम् – रमते लोकोऽस्मिन्निति राम: derived from the verbal root √रम् (रमुँ क्रीडायाम् | रमँ इति माधवः १. ९८९).

रम् + घञ् 3-3-121
= रम् + अ 1-3-3, 1-3-8, 1-3-9
= राम 7-2-116. ‘राम’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

उदाहरणम् – प्रसीदन्त्यत्रेति प्रासाद: derived from the verbal root √सद् (षद्ऌँ विशरणगत्यवसादनेषु १. ९९०, ६. १६३) with the उपसर्ग: ‘प्र’।

प्र सद् + घञ् 3-3-121
= प्र सद् + अ 1-3-3, 1-3-8, 1-3-9
= प्र साद् + अ 7-2-116

Example continued under 6-3-122