Table of Contents

<<7-3-56 —- 7-3-58>>

7-3-57 सन्लिटोर् जेः

प्रथमावृत्तिः

TBD.

काशिका

सनि लिटि च प्रत्यये जेः अङ्गस्य यो ऽभ्यासः तस्मादुत्तरस्य कवर्गाऽदेशो भवति। जिगीषति। जिगाय। सन्लिटोः इति किम्? जेजीयते। जिनातेः सम्प्रसारणे कृते यद्यपि जिर्भवति, तथापि लाक्षणिकत्वात् तस्य ग्रहणं न भवति, जिज्यतुः, जिज्युः इत्येव भवति।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

144 सँल्लिटोर्जेः। शंल्लिण्निमित्त इति। यदि तु सनि लिटि च परे योऽभ्यास इति प्राचो व्याख्यानमाद्रियेत तदा `येन नाव्यवधान' न्यायेन प्रकृतिव्यवधानं सोठव्यमेव, परं तु यङ्लुगन्तात्सनि जेजयिषतीत्यत्र कुत्वं स्यात्, न च तन्माधवग्रन्थसंमतमिति भावः।

Satishji's सूत्र-सूचिः

वृत्तिः जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । The जकार: of the verbal root √जि (जि जये १. ६४२, जि अभिभवे १. १०९६) takes a कवर्गादेश: (गकार:) when it follows a अभ्यास: which has been caused by the affix सन् or लिँट्।

उदाहरणम् – जिगीषति is a desiderative form derived from √जि (जि जये १. ६४२, जि अभिभवे १. १०९६).
The विवक्षा is लँट्, कर्तरि, सन्नन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

जि + सन् 3-1-7
= जि + स 1-3-3, 1-3-9. Note: 7-2-10 stops 7-2-35
= जी + स 6-4-16. Note: The affix “स” is a कित् here by 1-2-9. Hence 1-1-5 stops 7-3-84 from applying.
= जीस् जीस 6-1-9
= जी जीस 7-4-60
= जि जीस 7-4-59
= जि गीस 7-3-57
= जिगीष 8-3-59
“जिगीष” gets धातु-सञ्ज्ञा by 3-1-32

जिगीष + लँट् 3-2-123 = जिगीषति 1-3-62, 1-3-78