Table of Contents

<<7-3-28 —- 7-3-30>>

7-3-29 तत्प्रत्ययस्य च

प्रथमावृत्तिः

TBD.

काशिका

ढक्प्रययान्तस्य प्रवाहणशब्दस्य तद्धितेषु परतः उत्तरपदस्य अचामादेरचः वृद्धिर् भवति, पूर्वस्य तु वा। प्रवाहणेयस्य अपत्यम् प्रावाहणेयिः, प्रवाहणेयिः। प्रावाहणेयकम्, प्रवाहणेयकम्। बाह्यतद्धितनिमित्ता वृद्धिः ढाश्रयेण विकल्पेन बाधितुम् अशक्या इति सूत्रारम्भः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.