Table of Contents

<<7-3-25 —- 7-3-27>>

7-3-26 अर्धात् परिमाणस्य पूर्वस्य तु वा

प्रथमावृत्तिः

TBD.

काशिका

अर्धशब्दात् परस्य परिमाणवाचिनः उत्तरस्य अचामादेरचः स्थाने वृद्धिर् भवति, पूर्वस्य तु वा भवति तद्धिते ञिति, णिति, किति च परतः। अर्धद्रोणेन क्रीतम् आर्धद्रौणिकम्, अर्धद्रौणिकम्। आर्धकौडविकम्, अर्धकौडविकम्। परिमाणस्य इति किम्? अर्धक्रोशः प्रयोजनम् अस्य आर्धक्रोशिकम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1662 अर्धात्परिमाणस्य। `परिमाणान्तस्ये'त्यस्मादुत्तरमिदं सूत्रम्। अर्धद्रौणिकम्-आर्धद्रौणिकमिति। द्रोणशब्दस्य निष्कादित्वेऽपि असमासग्रहणान्न ठक्। किंतु ठञेव।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.