Table of Contents

<<7-3-9 —- 7-3-11>>

7-3-10 उत्तरपदस्य

प्रथमावृत्तिः

TBD.

काशिका

उत्तरपदस्य इत्ययम् अधिकारः हनस्तो ऽचिण्णलोः 7-3-32 इति प्रागेतस्मात्। मदित ऊर्ध्वम् अनुक्रमिष्यामः उत्तरपदस्य इत्येवं तद् वेदितव्यम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

1439 नञः शुची\उfffदारः। आदिवृद्धिप्रकरणे उत्तरपदस्य पूर्वस्य तु वेत्यनुवृत्ताविदं सूत्रम्। आशौचम् - आशौचमिति। अशुचेरागतमित्यर्थः। `तत आगत' इत्यणि पूर्वपदस्यादिवृद्धिविकल्पः। उक्त्रपदस्य तु नित्या आदिवृद्धिः। एवमग्रेऽपि अक्षेत्रज्ञात् अकुशलात् अनिपुणाच्च आगतमित्यर्थो बोध्यः। आनै\उfffदार्यमित्यत्र तु ब्राआहृणादित्वाद्भावे ष्यञ्।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.