Table of Contents

<<7-2-82 —- 7-2-84>>

7-2-83 ईदासः

प्रथमावृत्तिः

TBD.

काशिका

आसः उत्तरस्य आनशब्दस्य ईकारादेशो भवति। आसीनो यजते। अत्र पञ्चम्याः परस्य षष्ठी कल्प्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

906 ईदासः। आस इति पञ्चमी। आनस्येति। `आने मु'गित्यतस्तदनुवृत्तेरिति भावः।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

Video

वृत्तिः आस: परस्यानस्य ईत्स्यात् । When following a अङ्गम् consisting of the verbal root √आस् (आसँ उपवेशने २. ११), (the आकार: of) ‘आन’ is replaced by a ईकार:।

उदाहरणम् – आसीनं चैत्रं पश्‍य ।

The प्रातिपदिकम् ‘आसीन’ is derived from the verbal root √आस् (आसँ उपवेशने २. ११)
आस् + लँट् 3-2-123
= आस् + ल् 1-3-2, 1-3-3, 1-3-9
= आस् + शानच् 3-2-124, 1-3-12, 1-4-100
= आस् + आन 1-3-3, 1-3-8, 1-3-9
= आस् + शप् + आन 3-1-68
= आस् + आन 2-4-72
= आस् + ईन 7-2-83, 1-1-54
= आसीन । ‘आसीन’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

The विवक्षा is पुंलिङ्गे द्वितीया-एकवचनम्।
आसीन + अम् 4-1-2. 1-3-4 prevents the ending मकार: of ‘अम्’ from getting the इत्-सञ्ज्ञा।
= आसीनम् 6-1-107