Table of Contents

<<7-2-67 —- 7-2-69>>

7-2-68 विभाषा गमहनविदविशाम्

प्रथमावृत्तिः

TBD.

काशिका

गम हन विद विश इत्येतेषां धातूनां वसौ विभाषा इडागमो भवति। गम जग्मिवान्, जगन्वान्। मो नो धातोः 8-2-64 इति नकारः। हन जघ्निवान्, जघन्वान्। विद विविदिवान्, विविद्वान्। विश विविशिवान्, विविश्वान्। विशिना साहचर्यादिह विदेस्तौदादिकस्य लाभार्थस्य ग्रहणम्। ज्ञानार्थस्य तु नित्यं विविद्वानित्येव भवति। दृशेश्चेति वक्तव्यम्। ददृशिवान्, ददृश्वान्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

742 जग्मिवानित्यादि। इट्पक्षे `गमहने'त्युपधालोपः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः एभ्यो वसोरिड्वा । The affix ‘वसुँ’ optionally takes the augment ‘इट्’ when preceded by one of the following verbal roots – √गम् (गमॢँ गतौ १. ११३७), √हन् (हनँ हिंसागत्योः २. २), √विद् (विदॢँ लाभे ६. १६८) or √विश् (विशँ प्रवेशने ६. १६०). Note: विशिना साहचर्याद्विन्दतेर्ग्रहणम्। (from सिद्धान्तकौमुदी)।

Example continued from 7-2-67

जगम् + वस् As per 7-2-68, the affix ‘वस्’ optionally takes the augment ‘इट्’ here.

इट्-पक्षे Let us first consider the case where the augment ‘इट्’ is applied -

= जगम् + इट् वस् 7-2-68, 1-1-46
= जगम् + इवस् 1-3-3, 13-9
= जग् म् + इवस् 6-4-98
= जग्मिवस् । “जग्मिवस्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46.

इडभाव-पक्षे Let us now consider the case where the augment ‘इट्’ is not applied -

जगम् + वस्

Example continued under 8-2-65