Table of Contents

<<7-2-5 —- 7-2-7>>

7-2-6 ऊर्णोतेर् विभाषा

प्रथमावृत्तिः

TBD.

काशिका

ऊर्णोतेरिडादौ सिचि परस्मैपदपरे परतो यिभाषा वृद्धिर् न भवति। प्रौर्णवीत्, प्रौर्णावीत्। विभाषोर् णोः 1-2-3 इति अङित्त्वपक्षे वृद्धिविकल्पो ऽयम्। ङित्त्वपक्षे तु गुणवृद्ध्योरभावे उवङ् भवति। प्रौर्णुवीत्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

280 ऊर्णोतेर्विभाषा। `सिचि वृद्धिः परस्मैपदेषु' इत्यनुवर्तते, `नेटी'त्यत इटीति च। तदाह–इडादाविति। आत्मनेपदे तु लुङि और्णविष्ट और्णुविष्ट। और्णविष्यत्– और्णुविष्यत्। और्णविष्यत–और्णुविष्यत। द्यु इति। अनिट्। द्यौतीति। उतो वृद्धिः। सार्वधातुके लिटि च युधातुवत्। द्योतेति। द्योष्यति। अद्यौषीत्। षु प्रसव इति। षोपेशोऽयम्। अनिट्। सौतीत्यादि द्युदातुवत्। एवं कु शब्दे इतय्पि। ष्टुञ् स्तुताविति। उभयपदी अनिट्। `तुरुस्तुशम्ययः' इति ईड्विकल्पम्, ईडभावपक्षे तु उतो वृदिं?ध च मत्वा आह– स्तौति स्तवीतीति। स्तुवन्ति। स्तौषि–स्तवीषि, स्तुथः- - स्तुवीथः, स्तुथ-स्तुवीथ। स्तौमि-स्तवीमि, स्तुवःस्तुवीमः। स्तुमः। स्तुवीमः। आत्मनेपदे लटि ईड्विकल्पं मत्वा आह– स्तुते। स्तुवीते इति। स्तुवाते स्तुवते। स्तुषे–स्तुवीषे स्तुवाथे स्तुध्वे-स्तुवीद्वे।स्तुवे स्तुवहे–स्तुवीवहे स्तुमहे–स्तुवीमहे। लिटि–तुष्टाव तुष्टुवतुः तुष्टुवुः। क्रादित्वात्थल्यपि नेड्भवति। तुष्टोथ तुष्टुवथुः तुष्टुव। तुष्टाव–तुष्टव। तुष्टुव तुष्टुम। तुष्टुवे इत्यादि। स्तोता। स्तोष्यति स्तोष्यते। स्तौतु– स्तुवीतु, स्तुतात्- - स्तुवीतात्, स्तुताम्–स्तुवीताम्, स्तुवन्तु। स्तुहि–स्तुवीहि, स्तुतात्– स्तुवीतात्, स्तुतम्-स्तुवीतम्, स्तुत-स्तुवीत। स्तवानि स्तवाव स्तवाम। स्तुताम्– स्तुवीताम्, स्तुवाताम्, स्तुवताम्। स्तुष्व–स्तुवीष्व स्तुवाथाम् स्तुध्वम्– स्तुवीध्वम्। स्तवै स्तवावहै स्तवावहै। लङि–अस्तौत्-अस्तवीत् अस्तुताम्- - अस्तुवीताम् अस्तुवन्। अस्तौः– अस्तवीः, अस्तुतम्– अस्तुवीतम्, अस्तुत– अस्तुवीत। अस्तवम्, अस्तुव-अस्तुवीव, अस्तुम-अस्तुवीम। अस्तुत– अस्तुवीत अस्तुवातामित्यादि। विधिलिङि स्तुयात्–स्तुवीयादित्यादि। आत्मनेपदे स्तोषीष्टेत्यदि। लुङि सिचि इडभावे प्राप्ते आह– स्तुसुधूञ्भ्य इति। तथा च `इट ईटी'ति सिज्लोपे सिचि वृद्धौ अस्तावीदिति फलति। अस्ताविष्टामित्यादि। `स्तुसुधूञ्भ्यः' इत्यत्र परस्मैपदेष्वित्यनुवृत्तेरात्मनेपदे इण्न। अस्तोष्ट अस्तोषातामित्यादि।

तत्त्वबोधिनी

245 `सिचि वृद्धि'रिति सूत्रं, `नेटी'त्यत्र इटीति चानुवर्तत इत्याशयेनाह– - इडादावित्यादि। स्तवीतीति। `तुरुस्तुशम्यमःइति ईड्वा। `स्तुसुधूञ्?भ्यः' इत्यत्र परस्मैपदेष्वित्युक्तेरात्मनेपदे तु नेट्। अस्तोष्ट। अस्तोषाताम्।

Satishji's सूत्र-सूचिः

TBD.