Table of Contents

<<7-2-51 —- 7-2-53>>

7-2-52 वसतिक्षुधोरिट्

प्रथमावृत्तिः

TBD.

काशिका

वसतेः क्षुधेश्च क्त्वानिष्ठयोः इडागमः भवति। उषित्वा। उषितः। उषितवान्। क्षुधित्वा। क्षुधितः। क्षुधितवान्। वसति इति विकरणो निर्देशार्थ एव। वस्तेस् तु उदात्तत्वादेव भवितव्यम् इटा। पुनरिड्ग्रहणं नित्यार्थम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

853 वसतिक्षुधोरिट्। पञ्चम्यर्थे षष्टी। क्त्वानिष्ठयोरिति। `क्लिशः क्त्वानिष्ठयो'रित्यतस्तदनुवृत्तेरिति भावः। नित्यमिति। इडित्यनुवर्तमाने पुनरिड्ग्रहणस्य `स्वरतिसूती'त्यतो वाग्रहणानुवृत्तिनिवृत्त्यर्थत्वादिति भावः। `एकाच उपदेश' इति इण्निषेधबाधनार्थमिदं सूत्रम्। उषित इति। यजादित्वात्संप्रसारणम्, `शासिवसिघसीनां चे'ति षः।

तत्त्वबोधिनी

699 उषित इति। यजादित्वात्संप्रसारणम्। `शासिवसी' ति षः। `वसती'ति शपा निर्देशः स्पष्टार्थः। वस्तेः सेट्कत्वाद्भवितव्यमेवेटा। क्षुधित इति। एवं च `तस्याऽलमेषा क्षुधितस्ये'ति प्रयोगो निर्बाध एवेति क्षुधेर्धातोर्भावे क्विपि `तारकादित' जिति धातुवृत्तिषु यदुक्तं, तन्नादर्तव्यम्। समानन्यायतया क्रुधितादावुयोक्ष्यत इति वा कथंचिन्नेयम्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात्। When following the verbal root √वस् (वसँ निवासे १. ११६०) or √क्षुध् (क्षुधँ बुभुक्षायाम् ४. ८७) the affix ‘क्त्वा’ as well as ‘निष्ठा’ (ref. 1-1-26 क्तक्तवतू निष्ठा) necessarily takes the augment इट्।

उदाहरणम् – प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः । शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ (गीता 6-41) उषित्वा is derived from the verbal root √वस् (वसँ निवासे १. ११६०).

वस् + क्त्वा 3-4-21
= वस् + त्वा 1-3-8, 1-3-9
= वस् + इट् त्वा 7-2-52, 1-1-46. Note: In the absence of 7-2-52, the augment ‘इट्’ would not have been possible here because 7-2-10 would prohibit 7-2-35.
= वस् + इत्वा 1-3-3, 1-3-9. Now 1-2-18 removes the कित् property of the affix ‘इत्वा’ but the special सूत्रम् 1-2-7 comes in to force.

Example continued under 1-2-7