Table of Contents

<<7-2-3 —- 7-2-5>>

7-2-4 नेटि

प्रथमावृत्तिः

TBD.

काशिका

इढादौ सिचि हलनतस्य अङ्गस्य वृद्धिर् न भवति। अदेवीत्। असेवीत्। अकोषीत्। अमोषीत्। हलन्तस्य इत्येव, अलावीत्। ननु च एतदप्यन्तरङ्गत्वात् गुणावादेशयोः कृतयोः हलन्तं भवति? न एतदेवम्। अन्तरङ्गम् अपि गुणम् वचनारम्भसामर्थ्यात् सिचि वृद्धिर् बाधते इत्युक्तम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

479 इडादौ सिचि हलन्तस्य वृद्धिर्न. अगोपीत्, अगौप्सीत्..

बालमनोरमा

112 नेटि। प्रागुक्तं नेति। `वदव्रजहलन्तस्याच' इत्युक्तं नेत्यर्थः। ततर् वदव्रजयोर्विशिष्य विधानाद्धलन्तलक्षणाया एव वृद्धेर्निषेधोऽयम्। हलन्तलक्षणा वृद्धिस्तुअधाक्षीदित्यादावनिडादौ सिचि चरितार्था। नन्वातीदित्यातौ अकारस्य वृद्धौ सत्यामसत्यां च आटा एकादेशे सति रूपे विशेषाऽभावा\उfffद्त्क तन्निषेधेनेत्याशङ्क्याह–मा भवानतीदिति। माङ्योगे आडभावे सति वृद्धिनिषेधः सफल इति भाव-। चितीति। ईदित्त्वम् `\उfffदाईदितो निष्ठाया'मिति इण्निषेधार्थम्। चेततीति। शपि लघूपधगुणः। चिचेतेति। तिबादेशणलः पिच्वेन असंयोगादिति कित्त्वस्याऽप्रवृत्तेर्न गुणनिषेधः। चिचिततुरित्यादौ तु कित्त्वान्न गुणः। अचेतीदिति। `इट ईटी'ति सलोपः। अचेतिष्टामिति। अपृक्तत्वाऽभावादीडभावान्न सिज्लोपः। नेटीति निषेधान्न हलन्तलक्षणा वृद्धिः। च्युतिरिति। च्युतिरिति। अत्र इकारस्य रेफस्य च प्रत्येकमित्संज्ञायामिदित्त्वानुमि प्राप्ते आह– इर इत्संज्ञति। तथा च इरिति समुदायस्य इत्संज्ञकत्वादिदित्त्वाऽभावान्न नुमिति भावः। च्योततीति। लघूपधगुणः। चुच्योतेति। णलः पित्त्?वेन कित्त्वाऽभावान्न गुणनिषेध इति भावः। चुच्युततुरित्यादौ तु कित्त्वान्न गुणः। लुङि च्लेः स#इचि प्राप्ते।

तत्त्वबोधिनी

87 नेटि। प्रागुक्तं नेति। हलन्तत्वादेव सिद्धे वदव्रजोर्विशिष्य विधानान्न निषेधः, किंतु हलन्तलक्षणा या एव वृद्धेर्निषेधः तस्या अनिडादौ सिचि चारितार्थतत्वात्। अमुमेवार्थ मनसि निधाय क्वचित्पुस्तकेषु `हलन्तलक्षणा वृद्धिर्ने'इत्येव पठ\उfffद्ते। इर इत्संज्ञेति। इकारस्य `उपदेशेऽजनुनासिकः' इति, रेफस्य तु `हलन्त्य'मिति प्रत्येकमित्संज्ञायाम् `इदित' इति नुम् स्यादिति भावः। एतस्य वैयथ्र्यं `चक्षिङ् व्यक्ताव्यां वाची'त्यत्र स्फुटीभविष्यति।

Satishji's सूत्र-सूचिः

वृत्ति: इडादौ सिचि हलन्तस्य वृद्धिर्न। A vowel belonging to a base (अङ्गम्) ending in a consonant does not take the वृद्धि: substitute when followed by the affix सिँच् which has the augment इट्।

Example continued from 7-2-3

पठ् + इस् + ईत् 7-2-4 stops the वृद्धि: substitute which would have been done by 7-2-3. Now 7-2-7 prescribes an optional वृद्धि: substitute.

Example continued under 7-2-7.