Table of Contents

<<7-1-90 —- 7-1-92>>

7-1-91 णलुत्तमो वा

प्रथमावृत्तिः

TBD.

काशिका

उत्तमो णल् वा णित् भवति। णित्कार्यं तत्र वा भवति इत्यर्थः। अहं चकर, अहं चकार। अहं पपच, अहं पपाच।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

458 उत्तमो णल् वा णित्स्यात्. जगाद, जगद. जगदिव. जगदिम. गदिता. गदिष्यति. गदतु. अगदत्. गदेत्. गद्यात्..

बालमनोरमा

127 णलुत्तमः। णित्स्यादिति। `गोतो णि'त्यतस्तदनुवृत्तेरिति भावः। चखाद चखदेति। णित्त्वे उपधावृद्धिः। तदभावे न।

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

वृत्तिः उत्तमो णल् वा णित्स्यात्। When used for उत्तम-पुरुष: (एकवचनम्), the “णल्”-प्रत्यय is only optionally णित्।

उदाहरणम् – जगाद/जगद (गदँ व्यक्तायां वाचि १. ५४, लिँट्, कर्तरि प्रयोगः, उत्तम-पुरुषः, एकवचनम्)।