Table of Contents

<<7-1-56 —- 7-1-58>>

7-1-57 गोः पादान्ते

प्रथमावृत्तिः

TBD.

काशिका

गो इत्येतस्मातृक्पादान्ते वर्तमानादुत्तरस्य आमः नुडागमो भवति। विद्मा हि त्वा गोपतिं शूर गोनाम्। पादान्ते इति किम्? गवां गोत्रमुदसृजो यदङ्गिरः। सर्वे विधयश्छन्दसि विकल्प्यन्ते इति पादान्ते ऽपि क्वचिन् न भवति। हन्तारं शत्रूणां कृधि विराजं गोपतिं गवाम्।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.