Table of Contents

<<7-1-102 —- 7-2-1>>

7-1-103 बहुलं छन्दसि

प्रथमावृत्तिः

TBD.

काशिका

छन्दसि विषये ऋ\उ0304कारान्तस्य धातोरङ्गस्य बहुलम् उकारादेशो भवति। ओष्ठ्यपूर्वस्य इत्युक्तम्, अनोष्थ्यपूर्वस्य अपि भवति। मित्रावरुणौ ततुरिः। दूरे ह्यध्वा जगुरिः। ओष्ठ्यपूर्वस्य अपि न भवति। पप्रितमम्। वव्रितमम्। क्वचिद् भवति। पुपुरिः। इति काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथम्ः पादः। । सप्तमाध्यायस्य द्वितीयः पादः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

Satishji's सूत्र-सूचिः

TBD.