Table of Contents

<<6-4-68 —- 6-4-70>>

6-4-69 न ल्यपि

प्रथमावृत्तिः

TBD.

काशिका

ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न। प्रदाय। प्रधाय। प्रमाय। प्रस्थाय। प्रगाय। प्रपाय। प्रहाय। अवसाय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1603 न ल्यपि। कथं तर्हि `निपीय यस्ये'ति श्रीहर्षप्रयोग इति चेदत्राहुः- पीङ् पाने इति दिवादिगणस्थात् ल्यपि न दोष इति। इह प्रशाय प्रच्छायेत्यत्र `शाच्छोरन्यतरस्या'मिति प्राप्तस्येत्वस्याप्यभावो बोध्यः।

Satishji's सूत्र-सूचिः

Video

वृत्तिः ल्यपि परे घुमास्थादेरीत्वं न । The letter ‘आ’ of the verbal roots listed in 6-4-66 घुमास्थागापाजहातिसां हलि does not get the letter ‘ई’ as a replacement, when followed by the affix ‘ल्यप्’।

उदाहरणम् – तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम्‌ । (गीता 11-44) प्रणिधाय is derived from the verbal root √धा (डुधाञ् धारणपोषणयोः | दान इत्यप्येके ३. ११) preceded by the उपसर्ग: ‘प्र’ and ‘नि’।

धा + क्त्वा 3-4-21
‘धा + क्त्वा’ is compounded with ‘प्र’ and ‘नि’ using the सूत्रम् 2-2-18 कुगतिप्रादयः।
प्र + नि + धा + क्त्वा 2-2-18
= प्र + नि + धा + ल्यप् 7-1-37, 1-1-55
= प्र + नि + धा + य 1-3-3, 1-3-8, 1-3-9. Note: 6-4-69 prevents 6-4-66 from applying here.

Example continued under 8-4-17