Table of Contents

<<6-4-69 —- 6-4-71>>

6-4-70 मयतेरिदन्यतरस्याम्

प्रथमावृत्तिः

TBD.

काशिका

मयतेरिकारादेशो वा भवति ल्यपि परतः। अपमित्य, अपमाय।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

445 अभ्यासस्यादेरतो दीर्घः स्यात्. आत. आततुः. आतुः. आतिथ. आतथुः. आत. आत. आतिव. आतिम. अतिता. अतिष्यति. अततु..

बालमनोरमा

तत्त्वबोधिनी

1587 अपमित्येति। `समासेऽनञ्पूर्वे'ति वक्ष्यमाणेन क्त्वो ल्यपि तुक्। याचित्वा प्रणिददातीत्यर्थः।

Satishji's सूत्र-सूचिः

TBD.