Table of Contents

<<6-4-66 —- 6-4-68>>

6-4-67 एर् लिङि

प्रथमावृत्तिः

TBD.

काशिका

घुमास्थागापाजहातिसामङ्गानां लिङि परतः एकारादेशो भवति। देयात्। धेया। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसेयात्। क्ङिति इत्येव, दासीष्ट। धासीष्ट।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

492 घुसंज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि. पेयात्. गातिस्थेति सिचो लुक्. अपात्. अपाताम्..

बालमनोरमा

211 एर्लिङि। `ए'रिति प्रथमान्तम्। `आद्र्धधातुके'इत्यधिकृतम्। `घुमास्थागापाजहातिसा'मित्यनुवर्तते। घु मा स्था गा पा जहाति सा एषां द्वन्द्वात् षष्ठीबहवनचम्। तदाह– घुसंज्ञानां मास्थादीनामिति। किति लिङिति। `दीङो यु'डित्यतः कितीत्यनुवृत्तेरिति भावः। ङितीति नानुवर्तते, लिङाद्र्धधातुकस्य ङित्त्वाऽसंभावात्।

तत्त्वबोधिनी

183 एर्लिङि। मास्थादीनमिति। मास्थागापाजहातिसामित्यर्थः। मा माने। गामादाग्रहणेष्वविशेषेऽपि माङ्मेङौ नेह गृह्रेते, लिङि कित्त्वाऽसंभवात्। ष्टा गतिनिवृत्तौ। गै शब्दे। गाङ् गतौ इति तु न गृह्रते, लिङि कित्त्वाऽसंभवादेव। पा पाने। ओहाक् त्यागे। षोऽन्तकर्मणि। देयात्। धेयात्। मेयात्। स्थेयात्। गेयात्। पेयात्। हेयात्। अवसंयात्। आद्र्धधातुके किम् ?। मायात्। मायाताम्। मायुः। कितीति किम् ?। दासीष्ट। इह `दीङो युडची'त्यतः क्ङितीत्यनुवर्तमानेऽपि प्रकृतोपयोगितया कितीत्यस्यैवानुवृत्तिः कृता।

Satishji's सूत्र-सूचिः

वृत्ति: घुसञ्ज्ञकानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि। The (आकारः of) the verbal roots having the घु-सञ्ज्ञा and the verbal roots √मा [मा माने २. ५७], √स्था [ष्ठा गतिनिवृत्तौ १. १०७७], √गा [गै शब्दे १. १०६५, गा स्तुतौ ३. २६ as well as the गा-आदेश: done in place of इण् गतौ २. ४० and इक् स्मरणे (नित्यमधिपूर्वः) २. ४१], √पा [पा पाने १. १०७४], √हा [ओँहाक् त्यागे ३. ९] and √सो [षो अन्तकर्मणि ४. ४२] gets एकारः as replacement, when followed by a आर्धधातुक-लिँङ् affix which is a कित्।
Note: This सूत्रम् is a अपवाद: (exception) to 6-4-66 घुमास्थागापाजहातिसां हलि।

उदाहरणम् – पेयात् derived from √पा (पा पाने १. १०७४). विवक्षा is आशीर्लिँङ्, कर्तरि प्रयोगः, प्रथम-पुरुषः, एकवचनम्।

पा + लिँङ् (आशिषि) 3-3-173
= पा + ल् 1-3-2, 1-3-3, 1-3-9
= पा + तिप् 3-4-78, 1-4-101, 1-4-102, 1-4-108
= पा + ति 1-3-3, 1-3-9
= पा + त् 3-4-100. As per 3-4-116, the affix “त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 3-1-68 does not apply.
= पा + यासुट् त् 3-4-103, 1-1-46.
= पा + यास्त् 1-3-3, 1-3-9. The उकार: in यासुट् is उच्चारणार्थ:। As per 3-4-116, the affix “यास्त्” has the आर्धधातुक-सञ्ज्ञा here. Hence 7-2-79 does not apply.
= पे + यास्त् 6-4-67, 1-1-52. As per 3-4-104, यासुट् is a कित् here. This allows 6-4-67 to apply.
= पेयात् 8-2-29