Table of Contents

<<6-4-55 —- 6-4-57>>

6-4-56 ल्यपि लघुपूर्वात्‌

प्रथमावृत्तिः

TBD.

काशिका

ल्यपि परतो लघुपूर्वाद् वर्णादुत्तरस्य णेः अयादेशो भवति। प्रणमय्य, प्रतमय्य, प्रदमय्य, प्रशमय्य, सन्दम्य्य गतः। प्रबेभिदय्य गतः। प्रगणय्य गतः। ह्रस्वयलोपाल् लोपानाम् असिद्धत्वं न भवति असमानाश्रयत्वात्, ह्रस्वादयो हि णौ, ल्यपि णेरयादेशो भवति। लघुपूर्वातिति किम्? प्रपात्य गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1604 लघुपूर्वादिति। लघुः पूर्वो यस्माद्वर्मात्। लघुपूर्ववर्णात्परस्येत्यर्थः। विगणय्येति। नन्विह णौ कुतस्याऽल्लोपस्य पूर्वस्माद्विधौ स्थानिवद्भावाल्लघुपूर्वकवर्णात्परत्वं नास्ति। न चारम्भसामथ्र्यात्, अनुगमय्येत्यादौ मित्सु चरितार्थत्वात्। अत्रोच्यते– पूर्वस्माद्विधौ स्थानिवत्त्वमनित्यं, `निष्ठायां सेटी'ति लिङ्गात्। तथा चात्र स्थानिवत्त्वाऽभावाण्णेरयादेशो भवत्येव। `निष्ठायां सेटी'त्यस्याऽनित्यत्वज्ञापकत्वं तु `अचः परस्मि'न्निति सूत्र एवास्माभिरुपपादितमिति नात्रो?पपाद्यते। प्रणमय्येति। अमन्तत्वान्मित्त्वे, मितां ह्यस्वः। प्रबेभिदय्येति। भिदेर्यङन्ताद्बेभिद्येत्यस्माण्णिच्यल्लोपे `यस्य हलः' इति यलोपः। ननु ह्यस्वलोपाऽल्लोपानामाभीयत्वेनाऽसिद्धत्वाल्लघुपूर्वकवर्णात्परो णिर्नास्तीति कथमिह णेरयादेशः स्#आदिति [गणयतीत्यादौ वा कथं स्यादिति] चेन्मैवम्, `असिद्धवदत्राभा'दित्यत्र `समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्या'दिति हि व्याख्यातम्। तेनात्राशङ्कैव नास्ति, ह्यस्वादयो हिणौ, णेरयादेशस्तु ल्यपि परत इति व्याश्रयत्वात्।

Satishji's सूत्र-सूचिः

Video

वृत्तिः लघुपूर्वात् परस्य णेरयादेश: स्यात् ल्यपि । The affix ‘णि’ is substituted by ‘अय्’ when the following two conditions are satisfied -
(i) ‘णि’ is preceded by a letter which itself is preceded by a vowel having the designation ‘लघु’ (ref. 1-4-10 ह्रस्वं लघु) and
(ii) ‘णि’ is followed by the affix ‘ल्यप्’।

उदाहरणम् – प्रणमय्य । प्रणमय्य is derived from a causative form of the verbal root √नम् (णमँ प्रह्वत्वे शब्दे च १. ११३६) preceded by the उपसर्ग: ‘प्र’।

नम् + णिच् 3-1-26
= नाम् + णिच् 7-2-116
= नम् + णिच् 6-4-92. Note: √नम् is a मित् (considered to have the letter ‘म्’ as a marker) as per the गण-सूत्रम् – जनीजॄष्क्नसुरञ्जोऽमन्ताश्च।
= नम् + इ 1-3-3, 1-3-7, 1-3-9
= नमि । ‘नमि’ gets धातु-सञ्ज्ञा by 3-1-32

नमि + क्त्वा 3-4-21
‘नमि + क्त्वा’ is compounded with ‘प्र’ using the सूत्रम् 2-2-18 कुगतिप्रादयः। प्र + नमि + क्त्वा 2-2-18
= प्र + नमि + ल्यप् 7-1-37, 1-1-55
= प्र + नमि + य 1-3-3, 1-3-8, 1-3-9
= प्र + नमय् + य 6-4-56
= प्रणमय्य 8-4-14. As per 1-1-56 स्थानिवदादेशोऽनल्विधौ, the substitution ‘ल्यप्’ (in place of the affix ‘क्त्वा’) inherits the property of being an affix with the designation of कृत् (by 3-1-93). Hence ‘प्रणमय्य’ gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 and the अव्यय-सञ्ज्ञा by 1-1-40.