Table of Contents

<<6-4-56 —- 6-4-58>>

6-4-57 विभाषा आपः

प्रथमावृत्तिः

TBD.

काशिका

आप उत्तरस्य णेर्ल्यपि परतो विभाषा अयादेशो भवति। प्रापय्य गतः, प्राप्य गतः। इङादेशस्य लाक्षणिकत्वान् न भवति, अध्याप्य गतः।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

तत्त्वबोधिनी

1605 आप्नोतेरिति॥ यद्यपीङो णिचि परतः `क्रीङजीनां णौ' इत्यात्वे `अर्तिह्यी'त्यादिना पुकि आबिति शब्दोऽस्ति, तथापि तस्य नेह ग्रहणं, लाक्षणिकत्वादिति भावः। प्राप्येति। एतेन `अयमयोगिवधूवधपातकैभ्र्रमिमवाप्य दिवः खलु पात्यते' इति श्रीहर्षप्रयोगा व्याख्यातः। `अवाप्ये'त्यस्याऽवपय्येत्र्थसंभवात्। एतेन तत्राऽन्तर्भावितण्यर्थतेति क्लेशमनुभवन्तः परास्ताः। ल्यप्स्थानिनां कित्त्वात् `वचिस्वपी'ति प्राप्तं संप्रसारणं निषेधयितुमाह– ल्यपि चेति।

Satishji's सूत्र-सूचिः

TBD.