Table of Contents

<<6-4-48 —- 6-4-50>>

6-4-49 यस्य हलः

प्रथमावृत्तिः

TBD.

काशिका

हल उत्तरस्य यशब्दस्य आर्धधातुके लोपो भवति। बेभिदिता। बेभिदितुम्। बेभिदितव्यम्। यस्य इति सङ्घातग्रहणम् एतत्। तत्र अलो ऽन्त्यस्य 1-1-52 इत्येतन् न भवति, अतो लोपः 6-4-48 इति यकारो ऽनेन लुप्यते। सङ्घातग्रहणम् किम्? ईर्ष्यिता। मव्यिता। हलः इति किम्? लोलूयिता। पोपूयिता।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

718 यस्येति संघातग्रहणम्. हलः परस्य यशब्दस्य लोप आर्धधातुके. आदेः परस्य. अतो लोपः. वाव्रजाञ्चक्रे. वाव्रजिता..

बालमनोरमा

तत्त्वबोधिनी

398 यस्य हलः। सङ्घातग्रहणमिति। तेन ईर्ष्यिता अहर्यीदित्यादौ यलोपो न। सङ्घातग्रहणेन चाऽर्थवद्ग्रहमपरिभाषोपस्थित्या पुत्रकाम्येत्यादौ नातिप्रसङ्गः। वर्णग्रहणे तु उक्तपरिभाषाया अनुपस्थित्या स्यादेवाऽत्र यलोप इति भावः। हलः किम् ?। लोलूयिता। पोपूयिता।

Satishji's सूत्र-सूचिः

वृत्तिः यस्येति संघातग्रहणम् । हलः परस्य यशब्दस्य लोप आर्धधातुके । When preceded by a consonant, the term “य” takes लोपः when followed by a आर्धधातुकम् affix.
Note: As per the परिभाषा-सूत्रम् 1-1-54 आदेः परस्य only the beginning यकारः of the term “य” takes लोपः।

उदाहरणम् – कुटिलं वव्राज = वाव्रजाञ्चक्रे – is a frequentative/intensive form derived from √व्रज् (व्रजँ गतौ १. २८६)

The विवक्षा is लिँट्, कर्तरि, यङन्त-प्रयोगः, प्रथम-पुरुषः, एकवचनम्।
व्रज् + यङ् 3-1-23
= व्रज् + य 1-3-3, 1-3-9
= व्रज्य् व्रज्य 6-1-9
= व व्रज्य 7-4-60
= वाव्रज्य 7-4-83
“वाव्रज्य” gets धातु-सञ्ज्ञा by 3-1-32

Note: ङिदन्तत्वादात्मनेपदम् । Since a यङन्त-धातुः ends in the affix “यङ्” which is a ङित्, as per 1-3-12 अनुदात्तङित आत्मनेपदम् a यङन्त-धातुः takes आत्मनेपद-प्रत्ययाः।
वाव्रज्य + लिँट् 3-2-115
= वाव्रज्य + आम् + लिँट् – वार्त्तिकम् (under 3-1-35) कास्यनेकाच आम् वक्तव्यो लिटि। Note: लिँट् has the कृत्-सञ्ज्ञा by 3-1-93
= वाव्रज् अ + आम् + लिँट् 6-4-49, 1-1-54
= वाव्रज् + आम् + लिँट् 6-4-48
= वाव्रजाम् 2-4-81. Now “वाव्रजाम्” gets the प्रातिपदिक-सञ्ज्ञा by 1-2-46 with the help of 1-1-62
= वाव्रजाम् + सुँ 4-1-2
= वाव्रजाम् 2-4-81
= वाव्रजाम् + कृ + लिँट् 3-1-40
= वाव्रजाम् + कृ + त 1-3-12, 1-3-63
= वाव्रजाञ्चक्रे