Table of Contents

<<6-4-34 —- 6-4-36>>

6-4-35 शा हौ

प्रथमावृत्तिः

TBD.

काशिका

शासो हौ परतः शा इत्ययम् आदेशो भवति। अनुशाधि। प्रशाधि। उपधायाः इति निवृत्तम्, ततः शासः इति स्थानेयोगा षष्ठी भवति। क्ङति एतदपि निवृत्तम्। तेन यदा वा छन्दसि 3-4-88 इति पित्त्वं हिशब्दस्य तदा अप्यादेशो भवत्येव। शाधि इत्याद्युदात्तम् अपि छन्दसि दृश्यते।

Ashtadhyayi (C.S.Vasu)

TBD.

लघु

बालमनोरमा

317 शा हौ। `शा' इति लुप्तप्रथमाकम्। `शास इदङित्यतः शास इत्यनुवर्तते। तदाह- - शास्तेरिति। इत्त्वापवारदः। ननु शासेः शाभावे सति झल्परत्वाऽभावात्कतं हेर्धिरित्यत आह– तस्याभीयत्वेनेति। यद्यपि `धि चे'ति सलोपे शाधीति सिद्धम्, तथापि सलोपस्याऽसिद्धत्वात् `शास इ'दिति इत्त्वं स्यात्। तन्निवृत्तये शाविधानमित्याहुः। लङ्याह–अशादिति। `तिप्यनस्ते' रिति दत्वे चत्र्वविकल्प इति भावः। अशासुरिति। अभ्यस्तत्वाज्जुसिति भावः। अशाः अशादिति। `सिपि धातो'रिति रुत्वदत्वविकल्प इति भावः। अशिष्टम् अशिष्ट। अशासम् अशिष्व अशिष्म। शिष्यादिति। `शास इत् इति इत्त्वे `शासिवसी'ति ष इति भावः। अशिषदिति। अङि इत्त्वमिति भावः। दीधीङ्धातुरीकारान्तः। ङित्त्वादात्मनेपदी। एतदादयः पञ्चेति। इदं च माधवानुरोधेन। तत्त्वं त्वग्रे वक्ष्यते। जक्षित्यादित्वादभ्यस्तत्वाज्झस्य अदादेशः। दीध्यते। दीधीषे दीध्याथे दीधीध्वे। लट इडादेशे आह–

तत्त्वबोधिनी

275 शा हौ। शादेश इति। `धि चे'ति सलोपेन शाधीति रूपे सिद्धेऽपि सलोपस्याऽसिद्धत्वात् `शासै'दिति इत्वं स्यात्; तद्वारणाय शाविधानमित्याहुः।

Satishji's सूत्र-सूचिः

TBD.